Navratri puja is very simple and not very complicated. One can - TopicsExpress



          

Navratri puja is very simple and not very complicated. One can easily observe the fast; even if one cannot observe the fast he can simply recite the mantra “Om Shri Durgaayay Namaha” Om Ang Haring Kalim Shree Maha Durgay Namah or other mantras that invokes the presence of Devi Maa. One must carefully work upon his/her aahar (food), vyavhaar (behaviour) and acharan (character) during these sacred days. Aahar - One should always avoid non vegetarian foods and consuming Satvik food like fruits, vegetables, Curd and Potatoes is considered to be auspicious. Usage of Onion and Garlic should be avoided. Vyavhaar and Acharan - During Navratri festival all devotees should worship Maa Durga with spiritual emotion. Get your house cleaned and ready. You are inviting Goddess into the home. Usually this is done on the Amavasya, a day before the beginning of Navratri . May the blessings of Devi Maa be with you and yours. Chant the 108 names of Maa English is below if you can’t read Hindi/Sanskrit ……Jaya Bhagavati Devi Namo varaday……………………………. ॐ दुर्गायै नमः ॐ शिवायै नमः ॐ महालक्ष्म्यै नमः ॐ महागौर्यै नमः ॐ चण्डिकायै नमः ॐ सर्वज्ञायै नमः ॐ सर्वालोकेश्यै नमः ॐ सर्वकर्म फलप्रदायै नमः ॐ सर्वतीर्ध मयायै नमः ॐ पुण्यायै नमः ॥10॥ ॐ देव योनये नमः ॐ अयोनिजायै नमः ॐ भूमिजायै नमः ॐ निर्गुणायै नमः ॐ आधारशक्त्यै नमः ॐ अनीश्वर्यै नमः ॐ निर्गुणायै नमः ॐ निरहङ्कारायै नमः ॐ सर्वगर्वविमर्दिन्यै नमः ॐ सर्वलोकप्रियायै नमः ॥20॥ ॐ वाण्यै नमः ॐ सर्वविध्यादि देवतायै नमः ॐ पार्वत्यै नमः ॐ देवमात्रे नमः ॐ वनीश्यै नमः ॐ विन्ध्य वासिन्यै नमः ॐ तेजोवत्यै नमः ॐ महामात्रे नमः ॐ कोटिसूर्य समप्रभायै नमः ॐ देवतायै नमः ॥30॥ ॐ वह्निरूपायै नमः ॐ सतेजसे नमः ॐ वर्णरूपिण्यै नमः ॐ गुणाश्रयायै नमः ॐ गुणमध्यायै नमः ॐ गुणत्रयविवर्जितायै नमः ॐ कर्मज्ञान प्रदायै नमः ॐ कान्तायै नमः ॐ सर्वसंहार कारिण्यै नमः ॐ धर्मज्ञानायै नमः ॥40॥ ॐ धर्मनिष्टायै नमः ॐ सर्वकर्मविवर्जितायै नमः ॐ कामाक्ष्यै नमः ॐ कामासंहन्त्र्यै नमः ॐ कामक्रोध विवर्जितायै नमः ॐ शाङ्कर्यै नमः ॐ शाम्भव्यै नमः ॐ शान्तायै नमः ॐ चन्द्रसुर्याग्निलोचनायै नमः ॐ सुजयायै नमः ॥50॥ ॐ जयायै नमः ॐ भूमिष्ठायै नमः ॐ जाह्नव्यै नमः ॐ जनपूजितायै नमः ॐ शास्त्रायै नमः ॐ शास्त्रमयायै नमः ॐ नित्यायै नमः ॐ शुभायै नमः ॐ चन्द्रार्धमस्तकायै नमः ॐ भारत्यै नमः ॥60॥ ॐ भ्रामर्यै नमः ॐ कल्पायै नमः ॐ कराल्यै नमः ॐ कृष्ण पिङ्गलायै नमः ॐ ब्राह्म्यै नमः ॐ नारायण्यै नमः ॐ रौद्र्यै नमः ॐ चन्द्रामृत परिवृतायै नमः ॐ ज्येष्ठायै नमः ॐ इन्दिरायै नमः ॥70॥ ॐ महामायायै नमः ॐ जगत्सृष्ट्याधिकारिण्यै नमः ॐ ब्रह्माण्ड कोटि संस्थानायै नमः ॐ कामिन्यै नमः ॐ कमलालयायै नमः ॐ कात्यायन्यै नमः ॐ कलातीतायै नमः ॐ कालसंहारकारिण्यै नमः ॐ योगानिष्ठायै नमः ॐ योगिगम्यायै नमः ॥80॥ ॐ योगध्येयायै नमः ॐ तपस्विन्यै नमः ॐ ज्ञानरूपायै नमः ॐ निराकारायै नमः ॐ भक्ताभीष्ट फलप्रदायै नमः ॐ भूतात्मिकायै नमः ॐ भूतमात्रे नमः ॐ भूतेश्यै नमः ॐ भूतधारिण्यै नमः ॐ स्वधानारी मध्यगतायै नमः ॥90॥ ॐ षडाधाराधि वर्धिन्यै नमः ॐ मोहितायै नमः ॐ अंशुभवायै नमः ॐ शुभ्रायै नमः ॐ सूक्ष्मायै नमः ॐ मात्रायै नमः ॐ निरालसायै नमः ॐ निमग्नायै नमः ॐ नीलसङ्काशायै नमः ॐ नित्यानन्दिन्यै नमः ॥100॥ ॐ हरायै नमः ॐ परायै नमः ॐ सर्वज्ञानप्रदायै नमः ॐ अनन्तायै नमः ॐ सत्यायै नमः ॐ दुर्लभ रूपिण्यै नमः ॐ सरस्वत्यै नमः ॐ सर्वगतायै नमः ॐ सर्वाभीष्टप्रदायिन्यै नमः ॥ 108 ॥ oṃ durgāyai namaḥ oṃ śivāyai namaḥ oṃ mahālakṣmyai namaḥ oṃ mahāgauryai namaḥ oṃ caṇḍikāyai namaḥ oṃ sarvaṅñāyai namaḥ oṃ sarvālokeśyai namaḥ oṃ sarvakarma phalapradāyai namaḥ oṃ sarvatīrdha mayāyai namaḥ oṃ puṇyāyai namaḥ ||10|| oṃ deva yonaye namaḥ oṃ ayonijāyai namaḥ oṃ bhūmijāyai namaḥ oṃ nirguṇāyai namaḥ oṃ ādhāraśaktyai namaḥ oṃ anīśvaryai namaḥ oṃ nirguṇāyai namaḥ oṃ nirahaṅkārāyai namaḥ oṃ sarvagarvavimardinyai namaḥ oṃ sarvalokapriyāyai namaḥ ||20|| oṃ vāṇyai namaḥ oṃ sarvavidhyādi devatāyai namaḥ oṃ pārvatyai namaḥ oṃ devamātre namaḥ oṃ vanīśyai namaḥ oṃ vindhya vāsinyai namaḥ oṃ tejovatyai namaḥ oṃ mahāmātre namaḥ oṃ koṭisūrya samaprabhāyai namaḥ oṃ devatāyai namaḥ ||30|| oṃ vahnirūpāyai namaḥ oṃ satejase namaḥ oṃ varṇarūpiṇyai namaḥ oṃ guṇāśrayāyai namaḥ oṃ guṇamadhyāyai namaḥ oṃ guṇatrayavivarjitāyai namaḥ oṃ karmaṅñāna pradāyai namaḥ oṃ kāntāyai namaḥ oṃ sarvasaṃhāra kāriṇyai namaḥ oṃ dharmaṅñānāyai namaḥ ||40|| oṃ dharmaniṣṭāyai namaḥ oṃ sarvakarmavivarjitāyai namaḥ oṃ kāmākṣyai namaḥ oṃ kāmāsaṃhantryai namaḥ oṃ kāmakrodha vivarjitāyai namaḥ oṃ śāṅkaryai namaḥ oṃ śāmbhavyai namaḥ oṃ śāntāyai namaḥ oṃ candrasuryāgnilocanāyai namaḥ oṃ sujayāyai namaḥ ||50|| oṃ jayāyai namaḥ oṃ bhūmiṣṭhāyai namaḥ oṃ jāhnavyai namaḥ oṃ janapūjitāyai namaḥ oṃ śāstrāyai namaḥ oṃ śāstramayāyai namaḥ oṃ nityāyai namaḥ oṃ śubhāyai namaḥ oṃ candrārdhamastakāyai namaḥ oṃ bhāratyai namaḥ ||60|| oṃ bhrāmaryai namaḥ oṃ kalpāyai namaḥ oṃ karāḷyai namaḥ oṃ kṛṣṇa piṅgaḷāyai namaḥ oṃ brāhmyai namaḥ oṃ nārāyaṇyai namaḥ oṃ raudryai namaḥ oṃ candrāmṛta parivṛtāyai namaḥ oṃ jyeṣṭhāyai namaḥ oṃ indirāyai namaḥ ||70|| oṃ mahāmāyāyai namaḥ oṃ jagatsṛṣṭyādhikāriṇyai namaḥ oṃ brahmāṇḍa koṭi saṃsthānāyai namaḥ oṃ kāminyai namaḥ oṃ kamalālayāyai namaḥ oṃ kātyāyanyai namaḥ oṃ kalātītāyai namaḥ oṃ kālasaṃhārakāriṇyai namaḥ oṃ yogāniṣṭhāyai namaḥ oṃ yogigamyāyai namaḥ ||80|| oṃ yogadhyeyāyai namaḥ oṃ tapasvinyai namaḥ oṃ ṅñānarūpāyai namaḥ oṃ nirākārāyai namaḥ oṃ bhaktābhīṣṭa phalapradāyai namaḥ oṃ bhūtātmikāyai namaḥ oṃ bhūtamātre namaḥ oṃ bhūteśyai namaḥ oṃ bhūtadhāriṇyai namaḥ oṃ svadhānārī madhyagatāyai namaḥ ||90|| oṃ ṣaḍādhārādhi vardhinyai namaḥ oṃ mohitāyai namaḥ oṃ aṃśubhavāyai namaḥ oṃ śubhrāyai namaḥ oṃ sūkṣmāyai namaḥ oṃ mātrāyai namaḥ oṃ nirālasāyai namaḥ oṃ nimagnāyai namaḥ oṃ nīlasaṅkāśāyai namaḥ oṃ nityānandinyai namaḥ ||100|| oṃ harāyai namaḥ oṃ parāyai namaḥ oṃ sarvaṅñānapradāyai namaḥ oṃ anantāyai namaḥ oṃ satyāyai namaḥ oṃ durlabha rūpiṇyai namaḥ oṃ sarasvatyai namaḥ oṃ sarvagatāyai namaḥ oṃ sarvābhīṣṭapradāyinyai namaḥ || 108 || Jaya Bhagavati Devi Namo varaday…………………………….
Posted on: Mon, 31 Mar 2014 12:41:52 +0000

Trending Topics



Recently Viewed Topics




© 2015