Rig Veda Book 1 Hymn 5 आ तवेता नि - TopicsExpress



          

Rig Veda Book 1 Hymn 5 आ तवेता नि षीदतेन्द्रमभि पर गायत | सखाय सतोमवाहसः || पुरूतमं पुरूणामीशानं वार्याणाम | इन्द्रं सोमे सचा सुते || स घा नो योग आ भुवत स राये स पुरन्ध्याम | गमद वाजेभिरा स नः || यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः | तस्मा इन्द्राय गायत || सुतपाव्ने सुता इमे शुचयो यन्ति वीतये | सोमासो दध्याशिरः || तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः | इन्द्र जयैष्ठ्याय सुक्रतो || आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः | शं ते सन्तु परचेतसे || तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो | तवां वर्धन्तु नो गिरः || अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम | यस्मिन विश्वानि पौंस्या || मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः | ईशानो यवया वधम || ā tvetā ni ṣīdatendramabhi pra ghāyata | sakhāya stomavāhasaḥ || purūtamaṃ purūṇāmīśānaṃ vāryāṇām | indraṃ some sacā sute || sa ghā no yogha ā bhuvat sa rāye sa purandhyām | ghamad vājebhirā sa naḥ || yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ | tasmā indrāya ghāyata || sutapāvne sutā ime śucayo yanti vītaye | somāso dadhyāśiraḥ || tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ | indra jyaiṣṭhyāya sukrato || ā tvā viśantvāśavaḥ somāsa indra ghirvaṇaḥ | śaṃ te santu pracetase || tvāṃ stomā avīvṛdhan tvāmukthā śatakrato | tvāṃ vardhantu no ghiraḥ || akṣitotiḥ sanedimaṃ vājamindraḥ sahasriṇam | yasmin viśvāni pauṃsyā || mā no martā abhi druhan tanūnāmindra ghirvaṇaḥ | īśāno yavayā vadham || 1 O COME ye hither, sit ye down: to Indra sing ye forth, your song, companions, bringing hymns of praise. 2 To him the richest of the rich, the Lord of treasures excellent, Indra, with Soma juice outpoured. 3 May he stand by us in our need and in abundance for our wealth: May he come nigh us with his strength. 4 Whose pair of tawny horses yoked in battles foemen challenge not: To him, to Indra sing your song. 5 Nigh to the Soma-drinker come, for his enjoyment, these pure drops, The Somas mingled with the curd. 6 Thou, grown at once to perfect strength, wast born to drink the Soma juice, Strong Indra, for preëminence. 7 O Indra, lover of the song, may these quick Somas enter thee: May they bring bliss to thee the Sage. 8 Our chants of praise have strengthened thee, O Śatakratu, and our lauds So strengthen thee the songs we sing. 9 Indra, whose succour never fails, accept these viands thousandfold, Wherein all manly powers abide. 10 O Indra, thou who lovest song, let no man hurt our bodies, keep Slaughter far from us, for thou canst.
Posted on: Thu, 07 Nov 2013 06:32:36 +0000

Trending Topics



Recently Viewed Topics




© 2015