Wish you Happy Deepawali in every moment of your life. But please - TopicsExpress



          

Wish you Happy Deepawali in every moment of your life. But please trust in the following fact to deserve my wish. The most popular festival of India and Indians in the world. if you connect with Bihar or Vihar and the accompanying shat puja, the message is as clear as day light, this is the celebrarion of parinirvan of Bhagwan Mahavir. Please spare a moment to instill and install this historical thought in your heart.. it is worth in gold. The preceding dhan teras is the celebration of the swarna varsha of Kuber on the eve of His birth. Bhagwan is hailed as Hiranyagarbha, Srigarbha etc. The darkness in our life is verilly, moha. Swami Samantabhadra calls it as the gravest sin of all beings. Yesterday, I spent several hours to search for the usage of Moha in Sri Bhagwad gita. The word occurs in 21 stanzas. I reproduce my little incomplete effort below: yadÀ te mohakalilaÎ buddhir vyatitariÍyati | tadÀ gantÀsi nirvedaÎ Ìrotavyasya Ìrutasya ca ||2-52|| यदा ते मोहकलीलम बुद्धिर्व्यतितरीष्यति|| तदा गंतासी निर्वेदं श्रोतव्यस्य श्रतस्य च|| krodhÀd bhavati saÎmohaÏ saÎmohÀt smÃtivibhramaÏ | smÃtibhraÎÌÀd buddhinÀÌo buddhinÀÌÀt praÉaÌyati ||2-63|| क्रोधाद्भवति संमोहः संमोहात्स्मृति विभ्रमः| स्मृति भ्रंशाद्बुद्धिनाशों बुद्धिनाशात्प्रणश्यति || vyÀmiÌreÉaiva vÀkyena buddhiÎ mohayasÁva me | tad ekaÎ vada niÌcitya yena Ìreyo ham ÀpnuyÀm ||3-2|| व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे| तदेकं वद निश्चित्य येन श्रेयो अहमाप्नुयां||3-2|| indriyÀÉi mano buddhir asyÀdhiÍÊhÀnam ucyate | etair vimohayaty eÍa jÈÀnam ÀvÃtya dehinam ||3-40|| इंद्रियाणि मनों बुद्धिर्स्याधीष्ठनमूच्याते| एतैर्विमोहयात्येष ज्ञानमावृत्य देहनम् || yaj jÈÀtvÀ na punar moham evaÎ yÀsyasi pÀÉËava | yena bhÂtÀny aÌeÍeÉa drakÍyasy Àtmany atho mayi ||4-35|| यज्ज्ञात्वा न पुनर्मोहमेवम यास्यसि पाण्डव । येन भूतान्यशेषेण द्र्क्ष्यस्यात्मन्यथों मयि || icchÀdveÍasamutthena dvaÎdvamohena bhÀrata | sarvabhÂtÀni saÎmohaÎ sarge yÀnti paraÎtapa ||7-27|| इच्छाद्वेषसमुत्थेना द्वंद्वमोहेन भारत | सर्वभूतानि सम्मोहं सर्गे यांति परंतप || yeÍÀÎ tu antagataÎ pÀpaÎ janÀnÀÎ puÉyakarmaÉÀm | te dvaÎdvamohanirmuktÀ bhajante mÀÎ dÃËhavratÀÏ ||7-28|| येषाम् त्वंतगतं पापं जनानां पुण्यकर्मणाम्| ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां द्रढ़व्रता: || buddhir jÈÀnam asaÎmohaÏ kÍamÀ satyaÎ damaÏ ÌamaÏ | sukhaÎ duÏkhaÎ bhavo bhÀvo bhayaÎ cÀbhayam eva ca ||10-4|| बुद्धि ज्ञानमसममोह: क्षमा सत्यं दम: शमः । सुखं दुःखं भवोऽभावो भयं चाभयमवे च || tamas tu ajÈÀnajaÎ viddhi mohanaÎ sarvadehinÀm | pramÀdÀlasyanidrÀbhis tan nibadhnÀti bhÀrata ||14-8|| तमस्त्वज्ञानज विद्धि मोहनं सर्व देहिनाम्| प्रमादालस्य निद्राभिस्तन्निबध्नाती भारत || aprakÀÌo pravÃttiÌ ca pramÀdo moha eva ca | tamasyetÀni jÀyante vivÃddhe kurunandana ||14-13|| अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च। तमस्येतानि जायन्ते विवरुद्धे कुरुनंदन ॥ sattvÀt saÎjÀyate jÈÀnaÎ rajaso lobha eva ca | pramÀdamohau tamaso bhavato jÈÀnam eva ca ||14-17|| सत्वात्सजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च|| prakÀÌaÎ ca pravÃttiÎ ca moham eva ca pÀÉËava |na dveÍÊi saÎpravÃttÀni na nivÃttÀni kÀÇkÍati ||14-22|| प्रकाशं च प्रविृत्तिं च मोहमेव च पांडव। न द्वेष्टि सं प्रवृत्तानि न निवृत्तानि कांक्षति || nirmÀnamohÀ jitasaÇgadoÍÀ; adhyÀtmanityÀ vinivÃttakÀmÀÏ | dvaÎdvair vimuktÀÏ sukhaduÏkhasaÎjÈair; gacchanty amÂËhÀÏ padam avyayaÎ tat ||15-5|| kÀmam ÀÌritya duÍpÂraÎ dambhamÀnamadÀnvitÀÏ |mohÀd gÃhÁtvÀsadgrÀhÀn pravartante ÌucivratÀÏ ||16-10|| anekacittavibhrÀntÀ mohajÀlasamÀvÃtÀÏ |prasaktÀÏ kÀmabhogeÍu patanti narake Ìucau ||16-16|| niyatasya tu saÎnyÀsaÏ karmaÉo nopapadyate |mohÀt tasya parityÀgas tÀmasaÏ parikÁrtitaÏ ||18-7|| anubandhaÎ kÍayaÎ hiÎsÀm anapekÍya ca pauruÍam |mohÀd Àrabhyate karma yat tat tÀmasam ucyate ||18-25|| yad agre cÀnubandhe ca sukhaÎ mohanam ÀtmanaÏ | nidrÀlasyapramÀdotthaÎ tat tÀmasam udÀhÃtam ||18-39|| svabhÀvajena kaunteya nibaddhaÏ svena karmaÉÀ | kartuÎ necchasi yan mohÀt kariÍyasy avaÌo pi tat ||18-60|| kaccid etac chrutaÎ pÀrtha tvayaikÀgreÉa cetasÀ | kaccid ajÈÀnasaÎmohaÏ pranaÍÊas te dhanaÎjaya ||18-72|| naÍÊo mohaÏ smÃtir labdhÀ tvatprasÀdÀn mayÀcyuta | sthito smi gatasaÎdehaÏ kariÍye vacanaÎ tava ||18-73|| Some of you may please volunteer to make it complete with meaning and stanza with devnagari script etc.
Posted on: Sat, 02 Nov 2013 01:16:46 +0000

Trending Topics



Recently Viewed Topics




© 2015