वन्दे मातरम्.. वन्दे - TopicsExpress



          

वन्दे मातरम्.. वन्दे मातरम्। सुजलां सुफलां मलय़जशीतलाम्, शस्यश्यामलां मातरम्। वन्दे मातरम् ।।१।। शुभ्रज्योत्स्ना पुलकितयामिनीम्, फुल्लकुसुमित द्रुमदलशोभिनीम् , सुहासिनीं सुमधुरभाषिणीम्, सुखदां वरदां मातरम् । वन्दे मातरम् ।।२।। कोटि-कोटि कण्ठ कल-कल निनाद कराले,कोटि- कोटि भुजैर्धृत खरकरवाले, के बॉले माँ तुमि अबले, बहुबलधारिणीं नमामि तारिणीम्, रिपुदलवारिणीं मातरम्। वन्दे मातरम् ।।३।। तुमि विद्या तुमि धर्म, तुमि हृदि तुमि मर्म, त्वं हि प्राणाः शरीरे, बाहुते तुमि माँ शक्ति, हृदय़े तुमि माँ भक्ति, तोमारेई प्रतिमा गड़ि मन्दिरे-मन्दिरे । वन्दे मातरम् ।। ४।। त्वं हि दुर्गा दशप्रहरणधारिणी, कमला कमलदलविहारिणी, वाणी विद्यादायिनी, नमामि त्वाम्, नमामि कमलां अमलां अतुलाम्, सुजलां सुफलां मातरम्। वन्दे मातरम् ।।५।। श्यामलां सरलां सुस्मितां भूषिताम्, धरणीं भरणीं मातरम्। वन्दे मातरम् ।।६।।
Posted on: Sat, 23 Nov 2013 13:52:08 +0000

Trending Topics



Recently Viewed Topics




© 2015