SRI RUDRA PRASHNA Shri Rudram is aVedic Hymn addressed to Rudra, - TopicsExpress



          

SRI RUDRA PRASHNA Shri Rudram is aVedic Hymn addressed to Rudra, a right in the centre of the Taithiriya Samhita of Yajur is also known as sri Rudraprashna, Satarudriya and Panchakshara mantra (Om Namah Shivaya) is in th one of the hymns prescribed for daily chanting acco स्वशाखोपनिषद्गीता विष्नोर्नामसहस्रकम् । रुद्रं पुरषसूक्तं च नित्यमावर्तयेत् बुधः ॥ The wise should chant daily the Unpanishad in his o Bhagavadgita, Vishnu Sahasranama, Srirudram and Suta Samhita says: वृक्षस्य मूलसेचेन शाखाः पुष्यन्ति वै यथा। शिवे रुद्रजपात् प्रीते प्रीता एवास्य देवताः। अतो रुद्रजपादेव भुक्तिमुक्ती प्रसिद्ध्यत:॥ Just as by watering the root of a tree its branches by propitiating Rudra by chanting Srirudram all othe Therefore by chanting Srirudram alone one can get also liberation from this world. Rudra is the very first Cause, the physician for this ignores the failings of his devotees and only conside is the very Sun whom we see daily rising. He takes we see in this world is his form only. Srirudram offe are sitting, lying, sleeping, waking, standing or runni assembly, heads of assembly, carpenters, potters, h robbers, those who make chariots, those who drive t whatever is moving or non-moving etc. etc since ev It is believed that wherever this hymn is chanted re and prosperity always. श्रीरुद्रप्रश्नः कृष्णयजुर्वेदीय तैत्तिरीय संहिता चतुर्थं वैश्वदेवं काण्डम् प्रथमः प्रपाठकः ऊँ नमो भगवते रुद्राय। ऊँ नमस्ते रुद्र मन्यव उतोत इषवे नम बाहुभ्यामुत ते नमः । या त इषुः शिवतमा शिवं बभूव ते तया नो रुद्र मृडय । या ते रुद्र शिवा तनूरघोराऽपापका तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि। याम बिभर्ष्यस्तवे। शिवाँ गिरित्र तां कुरु मा हिँसीः पुरुषं वचसा त्वा गिरिशाच्छावदामसि । यथा नःसर्वमिज् अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहीँश्च सर् यातुधान्यः। असौ यस्ताम्रो अरुण उत बभ्रुस्सुमङ्गलः। ये चेमाँ रुद्रा श्रिताः सहस्रशोऽवैषाँ हेड ईमहे । असौ योऽवसर्पति न गोपा अदृशन्नदृशन्नुदहार्यः। उतैनं विश्वा भूतानि स दृ नीलग्रीवाय सहस्राक्षाय मीढुषे। अथो ये अस्य सत्त्व प्रमुञ्च धन्वनस्त्वमुभयोरात्नियोर्ज्याम्। याश्च ते हस् अवतत्य धनुस्त्वँ सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मु विज्यं धनु: कपर्दिनो विशल्यो बाणवाँ उत। अनेशन्नस्ये या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः। तयाऽस्मान् विश् नमस्ते अस्त्वायुधायानातताय धृष्णवे। उभाभ्यामुत ते न धन्वनो हेतिरस्मान्वृणक्तु विश्वतः। अथो य इषुधिस्तव नमः नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यंबकाय त्र त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत् सदाशिवाय श्रीमन्महादेवाय नमः॥ नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक् पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनां विव्याधिनेऽन्नानां पतये नमो नमो हरिकेशायोपवीत नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायातत नमो नमः सूतायाहन्त्याय वनानां पतये नमो नमो रोह नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषायाक् नमो नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः ॥२॥ नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो स्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराण परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचराया नमो नमः सृकाविभ्यो जिघाँसद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो नक्तंचरद्भ्यः प्रकृन्तानां पतये न कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽ वो नमो नम आसीनेभ्य: शयानेभ्यश्च वो नमो नमः स्व वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः स वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥३॥ नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो वो नमो नमो रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्य वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः, वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुल वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम वो नमो नमो मृगयुभ्यः श्वनिभ्यश्च वो नमो नमः श्व ४॥ नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो च नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्व वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्रियाय च चाजिराय च नमः शीघ्रियाय च शीभ्याय च नम ऊर्म् नमः स्रोतस्याय च द्वीप्याय च ॥५॥ नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजा च नमो जघन्याय च बुध्नियाय च नमः सोभ्याय च प्रत क्षेम्याय च नम उर्वर्याय च खल्याय च नमः श्लोक्या नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवा नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नम नमः श्रुताय च श्रुतसेनाय च॥६॥ नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय नमो नाद्याय च वैशन्ताय च नमः कूप्याय चावट्याय च नमो मेघ्याय च विद्युत्याय च नम ईध्रियाय चातप्याय च नमो वास्तव्याय च वास्तुपाय च ॥७॥ नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नम उग्राय च भीमाय च नमो अग्रेवधाय च दूरेवधाय च नमो नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमश्शंभवे च मय मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्य चावार्याय च नमः प्रतरणाय चोत्तरणाय च नम आतार् नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्य नम इरिण्याय च प्रपथ्याय च नमः किँशिलाय च क्षय च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्प्याय च नमः पाँसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्य सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोऽपगुरमा आख्खिदते च प्रख्खिदते च नमो वः किरिकेभ्यो देवानाँ हृदयेभ्यो नमो विक्षीण आनिर्हतेभ्यो नम आमीवत्केभ्यः ॥९॥ द्रापे अन्धसस्पते दरिद्रन्नीललोहित । एषां पुरुषाणामेषां पशूनां मा भेर्माऽरो मो एषां किञ् शिवा तनूः शिवा विश्वाहभेषजी। शिवा रुद्रस्य भेषज इमाँ रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मति विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् । मृडा नो रुद्रोत नो नमसा विधेम ते। यच्छं च योश्च मनुरायजे पिता तदश्या मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न मोत मातरं प्रिया मानस्तनुवो रुद्र रीरिषः। वीरान्म भामितोऽवधीर्हविष्मन्तो नमसा विधेम ते । आरात्ते ग सुम्नमस्मे ते अस्तु ।रक्षा च नो अधि च देव ब्रूह्यधा च न स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीममुपहन्तुमुग्रम्। मृडा अस्मिन्निवपन्तु सेनाः । परिणो रुद्रस्य हेतिर्वृणक्तु पर स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय। म शिवो नः सुमना भव। परमे वृक्ष आयुधन्निधाय कृत्तिं व बिभ्रदागहि। विकिरिद विलोहित नमस्ते अस्तु भगवः हेतयोन्यमस्मन्निवपन्तु ताः । सहस्राणि सहस्रधा बाहु तासामीशानो भगवः पराचीना मुखा कृधि॥१०॥ सहस्राणि सहस्रशो ये रुद्रा अधि भूम्यां। तेषाँ सहस्रय अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि। नीलग्रीवाः श क्षमाचराः । नीलग्रीवाः शितिकण्ठा दिवँ रुद्रा उ सस्पिञ्जरा नीलग्रीवा विलोहिताः । ये भूतानामधिपतयो विशिखासः कपर्दिनः।ये अन्नेषु व पिबतो जनान्। ये पथां पथिरक्षय ऐलबृदायव्युधः।ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः।य एतावन् दिशो रुद्रा वितस्थिरे। तेषाँ सहस्रयोजनेऽवधन्वानि त पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्नं वातो वर्षमिष दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो न द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि ॥११॥ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्ध यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा नमो अस्तु। तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य। अयं मे हस्तो भगव विश्वभेषजोऽयँ शिवाभिमर्शनः।ये ते सहस्रमयुतं पाशा यज्ञस्य मायया सर्वानव यजामहे। म्रुत्यवे स्वाहा मृत्य रुद्राय विष्णवे मृत्युर्मे पाहि।।प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः। तेनान्नेन । ऊँ शान्तिः शान्तिः शान्तिः —
Posted on: Sun, 25 Aug 2013 05:17:56 +0000

Trending Topics



Recently Viewed Topics




© 2015